2020-06-12

ज्यैष्ठः-03-22,कुम्भः-शतभिषक्🌛🌌◢◣वृषभः-मृगशीर्षम्-02-30🌌🌞◢◣शुक्रः-03-23🪐🌞

  • Indian civil date: 1942-03-22, Islamic: 1441-10-20 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►22:52; कृष्ण-अष्टमी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — शतभिषक्►18:46; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — विष्कम्भः►10:24; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►09:58; बवः►22:52; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:45-12:08🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—11:25; चन्द्रोदयः—23:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:45-07:21; साङ्गवः—08:57-10:33; मध्याह्नः—12:08-13:44; अपराह्णः—15:20-16:56; सायाह्नः—18:31-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:45-06:36; प्रातः-मु॰2—06:36-07:28; साङ्गवः-मु॰2—09:10-10:01; पूर्वाह्णः-मु॰2—11:43-12:34; अपराह्णः-मु॰2—14:16-15:07; सायाह्णः-मु॰2—16:49-17:40; सायाह्णः-मु॰3—17:40-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:16-05:00; मध्यरात्रिः—23:01-01:16

  • राहुकालः—10:33-12:08; यमघण्टः—15:20-16:56; गुलिककालः—07:21-08:57

  • शूलम्—प्रतीची दिक् (►10:52); परिहारः–गुडम्