2020-06-14

ज्यैष्ठः-03-24,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣वृषभः-मृगशीर्षम्-02-32🌌🌞◢◣शुक्रः-03-25🪐🌞

  • Indian civil date: 1942-03-24, Islamic: 1441-10-22 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►27:19*; कृष्ण-दशमी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►24:19*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — आयुष्मान्►11:48; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलः►14:08; गरः►27:19*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:46-12:09🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—12:57; चन्द्रोदयः—01:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:46-07:21; साङ्गवः—08:57-10:33; मध्याह्नः—12:09-13:45; अपराह्णः—15:20-16:56; सायाह्नः—18:32-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:46-06:37; प्रातः-मु॰2—06:37-07:28; साङ्गवः-मु॰2—09:10-10:01; पूर्वाह्णः-मु॰2—11:43-12:34; अपराह्णः-मु॰2—14:16-15:08; सायाह्णः-मु॰2—16:50-17:41; सायाह्णः-मु॰3—17:41-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:16-05:01; मध्यरात्रिः—23:01-01:16

  • राहुकालः—16:56-18:32; यमघण्टः—12:09-13:45; गुलिककालः—15:20-16:56

  • शूलम्—प्रतीची दिक् (►10:52); परिहारः–गुडम्

उत्सवाः

  • दुर्गा-स्वापनम्, मिथुन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः

दुर्गा-स्वापनम्

Observed on Kṛṣṇa-Navamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

मिथुन-रवि-सङ्क्रमण-षडशीति-पुण्यकालः

  • 23:34→23:34

Mithuna-Ravi-Saṅkramaṇa-Ṣaḍaśīti Punyakala. Perform danam of clothes, food and water.

वस्त्रान्नपानदानानि मिथुने विहितानि तु।

Details