2020-06-16

ज्यैष्ठः-03-26,मेषः-अश्विनी🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-02🌌🌞◢◣शुक्रः-03-27🪐🌞

  • Indian civil date: 1942-03-26, Islamic: 1441-10-24 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — शोभनः►13:38; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवः►18:47; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:46-12:09🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—14:29; चन्द्रोदयः—02:27(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:46-07:22; साङ्गवः—08:58-10:33; मध्याह्नः—12:09-13:45; अपराह्णः—15:21-16:57; सायाह्नः—18:32-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:46-06:37; प्रातः-मु॰2—06:37-07:28; साङ्गवः-मु॰2—09:10-10:01; पूर्वाह्णः-मु॰2—11:44-12:35; अपराह्णः-मु॰2—14:17-15:08; सायाह्णः-मु॰2—16:50-17:41; सायाह्णः-मु॰3—17:41-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:16-05:01; मध्यरात्रिः—23:02-01:17

  • राहुकालः—15:21-16:57; यमघण्टः—08:58-10:33; गुलिककालः—12:09-13:45

  • शूलम्—उदीची दिक् (►10:53); परिहारः–क्षीरम्

उत्सवाः

  • शिवराजस्यैन्द्राभिषेकः #३४६, व्याघ्रदुर्ग-ग्रहणम् #३६०, भौमाश्विनी-पुण्यकालः

भौमाश्विनी-पुण्यकालः

When Ashwini nakshatra falls on a Tuesday, it is a special puṇyakālaḥ. Do upāsanā of Lakshmi Narasimha. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

शिवराजस्यैन्द्राभिषेकः #३४६

Observed on day 16 of June (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1674 (gregorian era).
jyeShTha shukla 13 shivAji’s aindrAbhiSheka.

Details

व्याघ्रदुर्ग-ग्रहणम् #३६०

Observed on day 16 of June (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1660 (gregorian era).
shivAjI captured vasota/ wasota.

Details