2020-06-17

ज्यैष्ठः-03-26,मेषः-अश्विनी🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-03🌌🌞◢◣शुक्रः-03-28🪐🌞

  • Indian civil date: 1942-03-27, Islamic: 1441-10-25 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►07:50; कृष्ण-द्वादशी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — अश्विनी►06:02; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — अतिगण्डः►14:20; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►07:50; कौलवः►20:48; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:46-12:09🌞️-18:33🌇
  • 🌛चन्द्रास्तमयः—15:17; चन्द्रोदयः—03:08(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:46-07:22; साङ्गवः—08:58-10:34; मध्याह्नः—12:09-13:45; अपराह्णः—15:21-16:57; सायाह्नः—18:33-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:46-06:37; प्रातः-मु॰2—06:37-07:28; साङ्गवः-मु॰2—09:11-10:02; पूर्वाह्णः-मु॰2—11:44-12:35; अपराह्णः-मु॰2—14:17-15:08; सायाह्णः-मु॰2—16:50-17:41; सायाह्णः-मु॰3—17:41-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:16-05:01; मध्यरात्रिः—23:02-01:17

  • राहुकालः—12:09-13:45; यमघण्टः—07:22-08:58; गुलिककालः—10:34-12:09

  • शूलम्—उदीची दिक् (►12:35); परिहारः–क्षीरम्

उत्सवाः

  • कूर्म-जयन्ती, सर्व-योगिनी-एकादशी, हरिवासरः, उन्मीलनी महाद्वादशी

हरिवासरः

  • →14:20

कूर्म-जयन्ती

Observed on Kṛṣṇa-Dvādaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sāyāhnaḥ/puurvaviddha). Danam of Brahma puranam

Details

  • References
    • Kielhorn (1897)
  • Edit config file
  • Tags: Dashavataram LessCommonFestivals

सर्व-योगिनी-एकादशी

The Krishna-paksha Ekadashi of jyaiṣṭha month is known as yoginī-ekādaśī.

Details

उन्मीलनी महाद्वादशी