2020-06-18

ज्यैष्ठः-03-27,मेषः-अपभरणी🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-04🌌🌞◢◣शुक्रः-03-29🪐🌞

  • Indian civil date: 1942-03-28, Islamic: 1441-10-26 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►09:39; कृष्ण-त्रयोदशी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — अपभरणी►08:29; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — सुकर्म►14:45; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►09:39; गरः►22:24; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:46-12:10🌞️-18:33🌇
  • 🌛चन्द्रास्तमयः—16:08; चन्द्रोदयः—03:52(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:46-07:22; साङ्गवः—08:58-10:34; मध्याह्नः—12:10-13:45; अपराह्णः—15:21-16:57; सायाह्नः—18:33-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:46-06:38; प्रातः-मु॰2—06:38-07:29; साङ्गवः-मु॰2—09:11-10:02; पूर्वाह्णः-मु॰2—11:44-12:35; अपराह्णः-मु॰2—14:17-15:08; सायाह्णः-मु॰2—16:51-17:42; सायाह्णः-मु॰3—17:42-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:17-05:02; मध्यरात्रिः—23:02-01:17

  • राहुकालः—13:45-15:21; यमघण्टः—05:46-07:22; गुलिककालः—08:58-10:34

  • शूलम्—दक्षिणा दिक् (►14:17); परिहारः–तैलम्

उत्सवाः

  • कृत्तिका-व्रतम्, प्रदोष-व्रतम्

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

प्रदोष-व्रतम्

Details