2020-06-19

ज्यैष्ठः-03-28,वृषभः-कृत्तिका🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-05🌌🌞◢◣शुक्रः-03-30🪐🌞

  • Indian civil date: 1942-03-29, Islamic: 1441-10-27 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►11:01; कृष्ण-चतुर्दशी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — कृत्तिका►10:29; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — धृतिः►14:48; शूलः►
  • २|🌛-🌞|करणम् — वणिजः►11:01; विष्टिः►23:31; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:47-12:10🌞️-18:33🌇
  • 🌛चन्द्रास्तमयः—17:00; चन्द्रोदयः—04:41(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:47-07:22; साङ्गवः—08:58-10:34; मध्याह्नः—12:10-13:46; अपराह्णः—15:21-16:57; सायाह्नः—18:33-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:47-06:38; प्रातः-मु॰2—06:38-07:29; साङ्गवः-मु॰2—09:11-10:02; पूर्वाह्णः-मु॰2—11:44-12:35; अपराह्णः-मु॰2—14:18-15:09; सायाह्णः-मु॰2—16:51-17:42; सायाह्णः-मु॰3—17:42-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:17-05:02; मध्यरात्रिः—23:03-01:17

  • राहुकालः—10:34-12:10; यमघण्टः—15:21-16:57; गुलिककालः—07:22-08:58

  • शूलम्—प्रतीची दिक् (►10:53); परिहारः–गुडम्

उत्सवाः

  • मासशिवरात्रिः, चिदम्बरे ध्वजारोहणम्/पञ्चमूर्ति रथोत्सवः

चिदम्बरे ध्वजारोहणम्/पञ्चमूर्ति रथोत्सवः

Details

मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details