2020-06-21

ज्यैष्ठः-03-30,मिथुनम्-मृगशीर्षम्🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-07🌌🌞◢◣शुचिः-04-01🪐🌞

  • Indian civil date: 1942-03-31, Islamic: 1441-10-29 Shawwāl
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►12:11; शुक्ल-प्रथमा►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►12:59; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►23:07; आर्द्रा►

  • 🌛+🌞योगः — गण्डः►13:41; वृद्धिः►
  • २|🌛-🌞|करणम् — नाग►12:11; किंस्तुघ्नः►24:09*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:47-12:10🌞️-18:33🌇
  • 🌛चन्द्रास्तमयः—18:48; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:47-07:23; साङ्गवः—08:59-10:34; मध्याह्नः—12:10-13:46; अपराह्णः—15:22-16:58; सायाह्नः—18:33-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:47-06:38; प्रातः-मु॰2—06:38-07:29; साङ्गवः-मु॰2—09:11-10:03; पूर्वाह्णः-मु॰2—11:45-12:36; अपराह्णः-मु॰2—14:18-15:09; सायाह्णः-मु॰2—16:51-17:42; सायाह्णः-मु॰3—17:42-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:17-05:02; मध्यरात्रिः—23:03-01:18

  • राहुकालः—16:58-18:33; यमघण्टः—12:10-13:46; गुलिककालः—15:22-16:58

  • शूलम्—प्रतीची दिक् (►10:54); परिहारः–गुडम्

उत्सवाः

  • दक्षिणायनारम्भः, पुरन्दरसन्धिः #३५५, भोगशायि-पूजा, काञ्ची २५ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती आराधना #१४७३, ★चूडामणि-सूर्य-ग्रहणं (राहुग्रस्त), पार्वणव्रतम् अमावास्यायाम्, चिदम्बरे स्वर्ण-सूर्यप्रभ वाहनम्

भोगशायि-पूजा

Observed on Amāvāsyā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

चिदम्बरे स्वर्ण-सूर्यप्रभ वाहनम्

Details

दक्षिणायनारम्भः

Observed on day 1 of Śuciḥ (tropical) month (Sūryodayaḥ/puurvaviddha). Summer solstice.

Details

काञ्ची २५ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती आराधना #१४७३

Observed on Śukla-Prathamā tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3649 (kali era).
The noble son of Śrīkṛṣṇa of Śrīmuṣṇa by name Śivasāmbha who went round the earth thrice, became a disciple of Śrīcitrukha through initiation, and later became the head of Śrī Śārada maṭha. He (Śrī Citsukhendra), whose biography was composed by Mantha in his work titled Siddhajaya adorned the Pīṭha for twenty-one years and attained immortal state. He, the austere, Saccidānandaghana attained immortality in the form of Śivaliṅga on the first day of the bright fortnight in the month of Āṣāḍha of Prabhava year in the Śaka era 470.

श्रीमुष्णकृष्णतनयः शिवसाम्बनामा यस्त्रिः प्रदक्षिणितपुण्यमहिर्महात्मा।
श्रीचित्सुखेन्द्रयमिनः श्रितशिष्यभावः श्रीशारदामठविभुः समभूत् स शान्तः॥५२॥
यदीयवृत्तं निबबन्ध मन्थो निबन्धने सिद्धजयाभिधाने।
स विंशतिं सैकसमाः स्वपीठे निषद्य नित्यत्वम् अवाप सद्यः॥५३॥
अधिसप्ततिके चतुश्शिरस्के (४७०) सच्चिदानन्दघनः स सन् शकाब्दे।
प्रभवे प्रभवन् शुचिश्च शुच्योः प्रथमायां पृथुलिङ्गताम् अवापत्॥५४॥
—पुण्यश्लोकमञ्जरी

Details

पार्वणव्रतम् अमावास्यायाम्

Details

पुरन्दरसन्धिः #३५५

Observed on day 21 of June (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1665 (gregorian era).
After 5 years of war, as seige of purandar drew on, shivAjI met with jayasimha after obtaining personal assurance for his safety. Formally declaring his surrender into imperial service, he haggled till midnight. He strategically surrendered 23 forts out of 35 forst demanded (Purandar, Rudramal, Kondana, Karnala, Lohagad, Isagad, Tung, Tikona, Rohida fort, Nardurga, Mahuli, Bhandardurga, Palaskhol, Rupgad, Bakhtgad, Morabkhan, Manikgad (Raigad), Saroopgad, Sagargad, Marakgad, Ankola, Songad, and Mangad). He agreed to send his son to mughals as a mansabdAr. Much of these were part of the nizAmshAhI konkan ceded to Awrangzeb by Adil shAh but captured by shivAjI.

jayasiMha did not treacherously seize or kill shivAjI - to get continued complaiance from marAThas (as per his letter to awrangzeb). Awrangzeb confirmed the treaty in a farmAn dated 5th Sep. With this, shivAjI’s secret alliance with AdilshAhi-s was broken - and shivAjI started capturing the part of Adil shAhI territory reserved for him under the treaty.

Details

★चूडामणि-सूर्य-ग्रहणं (राहुग्रस्त)

  • 10:22→13:41