2020-06-24

आषाढः-04-03,कर्कटः-पुष्यः🌛🌌◢◣मिथुनम्-आर्द्रा-03-10🌌🌞◢◣शुचिः-04-04🪐🌞

  • Indian civil date: 1942-04-03, Islamic: 1441-11-03 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►10:14; शुक्ल-चतुर्थी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — पुष्यः►13:08; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — व्याघातः►09:05; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►10:14; वणिजः►21:33; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:48-12:11🌞️-18:34🌇
  • 🌛चन्द्रोदयः—08:22; चन्द्रास्तमयः—21:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:48-07:24; साङ्गवः—08:59-10:35; मध्याह्नः—12:11-13:47; अपराह्णः—15:23-16:58; सायाह्नः—18:34-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:48-06:39; प्रातः-मु॰2—06:39-07:30; साङ्गवः-मु॰2—09:12-10:03; पूर्वाह्णः-मु॰2—11:45-12:36; अपराह्णः-मु॰2—14:19-15:10; सायाह्णः-मु॰2—16:52-17:43; सायाह्णः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:18-05:03; मध्यरात्रिः—23:04-01:18

  • राहुकालः—12:11-13:47; यमघण्टः—07:24-08:59; गुलिककालः—10:35-12:11

  • शूलम्—उदीची दिक् (►12:36); परिहारः–क्षीरम्

उत्सवाः

  • चिदम्बरे रजत-गजवाहनम्

चिदम्बरे रजत-गजवाहनम्

Details