2020-06-26

आषाढः-04-05,सिंहः-मघा🌛🌌◢◣मिथुनम्-आर्द्रा-03-12🌌🌞◢◣शुचिः-04-06🪐🌞

  • Indian civil date: 1942-04-05, Islamic: 1441-11-05 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►07:03; शुक्ल-षष्ठी►29:04*; शुक्ल-सप्तमी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — मघा►11:24; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — सिद्धिः►25:51*; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवः►07:03; कौलवः►18:05; तैतिलः►29:04*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:48-12:11🌞️-18:34🌇
  • 🌛चन्द्रोदयः—10:15; चन्द्रास्तमयः—22:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:48-07:24; साङ्गवः—09:00-10:36; मध्याह्नः—12:11-13:47; अपराह्णः—15:23-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:48-06:39; प्रातः-मु॰2—06:39-07:30; साङ्गवः-मु॰2—09:13-10:04; पूर्वाह्णः-मु॰2—11:46-12:37; अपराह्णः-मु॰2—14:19-15:10; सायाह्णः-मु॰2—16:52-17:43; सायाह्णः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:18-05:03; मध्यरात्रिः—23:04-01:19

  • राहुकालः—10:36-12:11; यमघण्टः—15:23-16:59; गुलिककालः—07:24-09:00

  • शूलम्—प्रतीची दिक् (►10:55); परिहारः–गुडम्

उत्सवाः

  • माणिक्कवाचकर् गुरुपूजै, स्कन्द-पञ्चमी, शमी-गौरी-व्रतम्, काञ्ची ३५ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१२८४, कुमार-षष्ठी-व्रतम्, चिदम्बरे भिक्षाटन स्वर्णरथः

चिदम्बरे भिक्षाटन स्वर्णरथः

Details

काञ्ची ३५ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१२८४

Observed on Śukla-Ṣaṣṭhī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3838 (kali era).
Born near the Vedāchala mountain as the son of Vimalākṣa and well-known as Suśīlakamalākṣa, after renunciation became Citsukha; having had the authority of the preceptorship of Kāñci, He lived in the caves of Sahya mountain. He, having installed/deputed Citsukhānanda Yogīndra in his place, vanished fully on the sixth day of the bright fortnight of the month of Āṣāḍha of the year Dhātu. His preceptorship was for twenty-seven years.

वेदाचलान्तिकभवो विमलाक्षनाम्नः सूनुः सुशीलकमलाक्ष इति प्रसिद्धः।
संयम्य चित्सुखतनुः श्रितकामकोटीपीठाधिपत्यविभवोऽप्यवसत् स सह्ये॥६८॥
चित्सुखानन्दयोगीन्द्रं निवेश्य निजविष्टरे।
सर्वात्मना तिरोऽधात् स धात्वाषाढाच्छषष्ठ्यहे॥६९॥
—पुण्यश्लोकमञ्जरी

Details

कुमार-षष्ठी-व्रतम्

upavāsam with only water and next day pāraṇa gives ārogyam

आषाढ शुक्लषष्ठी तु तिथिः कौमारिला स्मृता।
कुमारमर्चयेत्तत्र पूर्वत्रोपेष्य वै दिनम्॥

Details

माणिक्कवाचकर् गुरुपूजै

Observed on Maghā nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details

स्कन्द-पञ्चमी

Observed on Śukla-Pañcamī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

शमी-गौरी-व्रतम्

Observed on Śukla-Pañcamī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details