2020-06-30

आषाढः-04-10,तुला-स्वाती🌛🌌◢◣मिथुनम्-आर्द्रा-03-16🌌🌞◢◣शुचिः-04-10🪐🌞

  • Indian civil date: 1942-04-09, Islamic: 1441-11-09 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►19:49; शुक्ल-एकादशी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — स्वाती►28:02*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — शिवः►14:11; सिद्धः►
  • २|🌛-🌞|करणम् — तैतिलः►09:01; गरः►19:49; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:49-12:12🌞️-18:35🌇
  • 🌛चन्द्रोदयः—14:00; चन्द्रास्तमयः—01:58(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:49-07:25; साङ्गवः—09:01-10:36; मध्याह्नः—12:12-13:48; अपराह्णः—15:24-16:59; सायाह्नः—18:35-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:49-06:40; प्रातः-मु॰2—06:40-07:31; साङ्गवः-मु॰2—09:13-10:05; पूर्वाह्णः-मु॰2—11:47-12:38; अपराह्णः-मु॰2—14:20-15:11; सायाह्णः-मु॰2—16:53-17:44; सायाह्णः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:19-05:04; मध्यरात्रिः—23:05-01:20

  • राहुकालः—15:24-16:59; यमघण्टः—09:01-10:36; गुलिककालः—12:12-13:48

  • शूलम्—उदीची दिक् (►10:56); परिहारः–क्षीरम्

उत्सवाः

  • पॆरियाऴ्वार् तिरुनक्षत्तिरम्, आशा-दशमी, काञ्ची ४८ जगद्गुरु श्री-अद्वैतानन्दबोधेन्द्र सरस्वती आराधना #८२१, चातुर्मास्यव्रत-आरम्भः, मन्वादिः-(वैवस्वतः-[७]), गुरु-सङ्क्रान्तिः

आशा-दशमी

Observed on Śukla-Daśamī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Puja of āśā devī (pārvatī)

Details

चातुर्मास्यव्रत-आरम्भः

Observed on Śukla-Daśamī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Chaaturmasya begins; 4 months; Pradakshina to Pippala; Deeparadhana in temple; Saraswati Pooja; 1st month no vegetables; 2nd month no curds; 3rd month no milk; 4th month no dals;

Details

गुरु-सङ्क्रान्तिः

Details

काञ्ची ४८ जगद्गुरु श्री-अद्वैतानन्दबोधेन्द्र सरस्वती आराधना #८२१

Observed on Śukla-Daśamī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 4301 (kali era).
Sītāpati, son of Premeśa, on the banks of river Pinākinī, received at the age of seventeen years, initiation into asceticism from preceptor Śrī Chandracūḍa; that eminent preceptor defeated in debates great scholar poets Śrī Harsha, Abhinavagupta and others and wandered three times throughout the earth. This preceptor Cidvilāsa, revered by all, spread the tenets of Advaita through his eloquent teachings reached Cidambaram; worshipping the Muktiliṅga, He disappeared in the air in the very presence of the onlookers all around, on the tenth day of the bright fortnight of Jyeṣṭha in the year Siddharthi. This preceptor Śrī Advaitānandabodhendra, also known as the author of Brahmavidyābharaṇavivaraṇa and other works and a lion to the elephants, viz., refuting the views of Śrī Harsha, Abhinavagupta and others in debates. His preceptorship spread over thirty-four years.

प्रेमेशस्य पिनाकिनीतटभुवः सूनुः स सीतापतिः
स्नात्वा सप्तदशायुराश्रमम् अधाच्छ्रीचन्द्रचूडान्मुनेः।
खण्डंखण्डम् अखण्ड खण्डनकृदाद्यौद्दण्ड्यम् उच्चण्डवाग्
आचार्यस्त्रिरहिण्डताऽऽजलनिधिं विष्वक् स विश्वम्भराम्॥९४॥
वाग्वर्षैर्विशदय्य विश्वमभितोऽद्वैतं विदां सम्मतं
सिद्धार्थिन्यपि हायने शुचिदशम्यह्नि श्रितश्चित्सभाम्।
अर्चन्नेव च मुक्तिलिङ्गम् अदधादन्तः समन्ताच्छ्रिते-
ष्वासीदत्स्वपि चिद्विलासनियमी चिद्व्योम्नि साक्षादसौ॥९५॥
—पुण्यश्लोकमञ्जरी

Details

मन्वादिः-(वैवस्वतः-[७])

Observed on Śukla-Daśamī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पॆरियाऴ्वार् तिरुनक्षत्तिरम्

Observed on Svātī nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details