2020-07-01

आषाढः-04-11,तुला-विशाखा🌛🌌◢◣मिथुनम्-आर्द्रा-03-17🌌🌞◢◣शुचिः-04-11🪐🌞

  • Indian civil date: 1942-04-10, Islamic: 1441-11-10 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►17:29; शुक्ल-द्वादशी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — विशाखा►26:32*; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — सिद्धः►11:13; साध्यः►
  • २|🌛-🌞|करणम् — वणिजः►06:39; विष्टिः►17:29; बवः►28:22*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:50-12:12🌞️-18:35🌇
  • 🌛चन्द्रोदयः—14:59; चन्द्रास्तमयः—02:49(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:50-07:25; साङ्गवः—09:01-10:37; मध्याह्नः—12:12-13:48; अपराह्णः—15:24-16:59; सायाह्नः—18:35-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:50-06:41; प्रातः-मु॰2—06:41-07:32; साङ्गवः-मु॰2—09:14-10:05; पूर्वाह्णः-मु॰2—11:47-12:38; अपराह्णः-मु॰2—14:20-15:11; सायाह्णः-मु॰2—16:53-17:44; सायाह्णः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:20-05:05; मध्यरात्रिः—23:05-01:20

  • राहुकालः—12:12-13:48; यमघण्टः—07:25-09:01; गुलिककालः—10:37-12:12

  • शूलम्—उदीची दिक् (►12:38); परिहारः–क्षीरम्

उत्सवाः

  • चेतको दिवं गतः #४४४, गोपद्म-व्रत-आरम्भः, सर्व-शयन-एकादशी, हरिवासरः

चेतको दिवं गतः #४४४

Observed on day 1 of July (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1576 (gregorian era).
After the fierce battle at haldIghATI, mahArANA pratAp wounded, as was his heroic horse chetak. Chetak succumbed on this day.

Details

गोपद्म-व्रत-आरम्भः

Observed on Śukla-Ekādaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform puja of Mahalakshmi-Mahavishnu

गोपद्ममिति विख्यातं सर्वपापहरं परम्।
सर्वदुःखोपशमनं सर्वसम्पत्प्रदायकम्।
सुवासिन्यास्तु सौभाग्यपुत्रपौत्रप्रवर्धनम्॥

Details

हरिवासरः

  • →22:55

सर्व-शयन-एकादशी

The Shukla-paksha Ekadashi of āṣāḍha month is known as śayana-ekādaśī. Lord Vishnu goes to sleep for four months beginning today.

त्वयि सुप्ते जगन्नाथे जगत्सुप्तं भवेदिदम्॥
विबुद्धे त्वयि बुद्ध्येत सर्वमेतच्चराचरम्॥
वासुदेव जगद्योने प्राप्तेयं द्वादशी तव।
भुजङ्गशयनेऽब्धौ च सुखं स्वपिहि माधव॥
इयं तु द्वादशी देव शयनार्थं विनिर्मिता।

Details