2020-07-03

आषाढः-04-13,वृश्चिकः-ज्येष्ठा🌛🌌◢◣मिथुनम्-आर्द्रा-03-19🌌🌞◢◣शुचिः-04-13🪐🌞

  • Indian civil date: 1942-04-12, Islamic: 1441-11-12 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►13:16; शुक्ल-चतुर्दशी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►24:06*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — शुक्लः►27:06*; ब्रह्म►
  • २|🌛-🌞|करणम् — तैतिलः►13:16; गरः►24:23*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:50-12:13🌞️-18:35🌇
  • 🌛चन्द्रोदयः—17:00; चन्द्रास्तमयः—04:42(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:50-07:26; साङ्गवः—09:01-10:37; मध्याह्नः—12:13-13:48; अपराह्णः—15:24-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:50-06:41; प्रातः-मु॰2—06:41-07:32; साङ्गवः-मु॰2—09:14-10:05; पूर्वाह्णः-मु॰2—11:47-12:38; अपराह्णः-मु॰2—14:20-15:11; सायाह्णः-मु॰2—16:53-17:44; सायाह्णः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:20-05:05; मध्यरात्रिः—23:05-01:20

  • राहुकालः—10:37-12:13; यमघण्टः—15:24-17:00; गुलिककालः—07:26-09:01

  • शूलम्—प्रतीची दिक् (►10:56); परिहारः–गुडम्

उत्सवाः

  • ज्येष्ठाभिषेकम्

ज्येष्ठाभिषेकम्

Observed on Jyeṣṭhā nakshatra of Mithunam (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details