2020-07-04

आषाढः-04-14,धनुः-मूला🌛🌌◢◣मिथुनम्-आर्द्रा-03-20🌌🌞◢◣शुचिः-04-14🪐🌞

  • Indian civil date: 1942-04-13, Islamic: 1441-11-13 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►11:34; पौर्णमासी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — मूला►23:20; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — ब्रह्म►24:52*; इन्द्रः►
  • २|🌛-🌞|करणम् — वणिजः►11:34; विष्टिः►22:51; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:50-12:13🌞️-18:35🌇
  • 🌛चन्द्रोदयः—17:59; चन्द्रास्तमयः—05:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:50-07:26; साङ्गवः—09:02-10:37; मध्याह्नः—12:13-13:49; अपराह्णः—15:24-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:50-06:41; प्रातः-मु॰2—06:41-07:32; साङ्गवः-मु॰2—09:14-10:05; पूर्वाह्णः-मु॰2—11:47-12:38; अपराह्णः-मु॰2—14:20-15:11; सायाह्णः-मु॰2—16:53-17:44; सायाह्णः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:20-05:05; मध्यरात्रिः—23:05-01:21

  • राहुकालः—09:02-10:37; यमघण्टः—13:49-15:24; गुलिककालः—05:50-07:26

  • शूलम्—प्राची दिक् (►09:14); परिहारः–दधि

उत्सवाः

  • पवित्र-चतुर्दशी, कोकिल-व्रतम्, काञ्ची १० जगद्गुरु श्री-सुरेश्वरेन्द्र सरस्वती आराधना #१८९४, मन्वादिः-(ब्रह्मः-[१०]), वेङ्कटाचले पूर्णिमा-गरुड-सेवा, पार्वणव्रतम् पूर्णिमायाम्

काञ्ची १० जगद्गुरु श्री-सुरेश्वरेन्द्र सरस्वती आराधना #१८९४

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3228 (kali era).
Born of Mahābalīśvareśvara by name Maheśvara, the other Sureśvara, adhering to austerities obtained the responsibility of governing the Kāñci Kāmakoṭi Pīṭha of the preceptor of the entire earth, He, the pure reached his imperishable state in the month of Āṣāḍha of the year Akṣaya.

महाबलीश्वरेश्वराच्युतोद्भवो महेश्वराभिधः सुरेश्वरः परो नियम्य सर्वभूगुरोः।
अवाप काञ्चिकामकोटिपीठधूर्वहक्रियां ययौ स्वम् अक्षयेऽक्षयं शुचेः शुचिः स पर्वणि॥२०॥
—पुण्यश्लोकमञ्जरी

Details

कोकिल-व्रतम्

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha). Pooja of Kokila for getting good husband/wife.

Details

मन्वादिः-(ब्रह्मः-[१०])

Observed on Paurṇamāsī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पार्वणव्रतम् पूर्णिमायाम्

Details

पवित्र-चतुर्दशी

Observed on Śukla-Caturdaśī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details