2020-07-06

आषाढः-04-16,मकरः-उत्तराषाढा🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-22🌌🌞◢◣शुचिः-04-16🪐🌞

  • Indian civil date: 1942-04-15, Islamic: 1441-11-15 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►09:22; कृष्ण-द्वितीया►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►23:10; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — वैधृतिः►21:30; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवः►09:22; तैतिलः►21:08; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:51-12:13🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—06:38; चन्द्रोदयः—19:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:51-07:26; साङ्गवः—09:02-10:38; मध्याह्नः—12:13-13:49; अपराह्णः—15:24-17:00; सायाह्नः—18:36-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:51-06:42; प्रातः-मु॰2—06:42-07:33; साङ्गवः-मु॰2—09:15-10:06; पूर्वाह्णः-मु॰2—11:48-12:39; अपराह्णः-मु॰2—14:21-15:12; सायाह्णः-मु॰2—16:54-17:45; सायाह्णः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:21-05:06; मध्यरात्रिः—23:06-01:21

  • राहुकालः—07:26-09:02; यमघण्टः—10:38-12:13; गुलिककालः—13:49-15:24

  • शूलम्—प्राची दिक् (►09:15); परिहारः–दधि

उत्सवाः

  • वैधृति-श्राद्धम्, अशून्यशयन-व्रतम्

अशून्यशयन-व्रतम्

Observed on Kṛṣṇa-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Mahavishnu sleeps with Goddess Mahalakshmi on this day. Do Puja by placing the God/Goddess on a new bed with pillow/blanket. Do danam of same after puja.

लक्ष्म्या वियुज्यते देव न कदाचित् यतो भवान्।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम्॥

Details

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details