2020-07-08

आषाढः-04-18,मकरः-श्रविष्ठा🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-24🌌🌞◢◣शुचिः-04-18🪐🌞

  • Indian civil date: 1942-04-17, Islamic: 1441-11-17 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►09:19; कृष्ण-चतुर्थी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►25:13*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — प्रीतिः►19:57; आयुष्मान्►
  • २|🌛-🌞|करणम् — विष्टिः►09:19; बवः►21:40; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:51-12:14🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—08:26; चन्द्रोदयः—21:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:51-07:27; साङ्गवः—09:02-10:38; मध्याह्नः—12:14-13:49; अपराह्णः—15:25-17:00; सायाह्नः—18:36-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:51-06:42; प्रातः-मु॰2—06:42-07:33; साङ्गवः-मु॰2—09:15-10:06; पूर्वाह्णः-मु॰2—11:48-12:39; अपराह्णः-मु॰2—14:21-15:12; सायाह्णः-मु॰2—16:54-17:45; सायाह्णः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:21-05:06; मध्यरात्रिः—23:06-01:21

  • राहुकालः—12:14-13:49; यमघण्टः—07:27-09:02; गुलिककालः—10:38-12:14

  • शूलम्—उदीची दिक् (►12:39); परिहारः–क्षीरम्

उत्सवाः

  • गजानन-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

गजानन-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as gajānana-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details