2020-07-09

आषाढः-04-19,कुम्भः-शतभिषक्🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-25🌌🌞◢◣शुचिः-04-19🪐🌞

  • Indian civil date: 1942-04-18, Islamic: 1441-11-18 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►10:11; कृष्ण-पञ्चमी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — शतभिषक्►27:07*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — आयुष्मान्►19:52; सौभाग्यः►
  • २|🌛-🌞|करणम् — बालवः►10:11; कौलवः►22:51; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:52-12:14🌞️-18:36🌇
  • 🌛चन्द्रास्तमयः—09:16; चन्द्रोदयः—21:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:52-07:27; साङ्गवः—09:03-10:38; मध्याह्नः—12:14-13:49; अपराह्णः—15:25-17:00; सायाह्नः—18:36-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:52-06:43; प्रातः-मु॰2—06:43-07:34; साङ्गवः-मु॰2—09:15-10:06; पूर्वाह्णः-मु॰2—11:48-12:39; अपराह्णः-मु॰2—14:21-15:12; सायाह्णः-मु॰2—16:54-17:45; सायाह्णः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:22-05:07; मध्यरात्रिः—23:06-01:21

  • राहुकालः—13:49-15:25; यमघण्टः—05:52-07:27; गुलिककालः—09:03-10:38

  • शूलम्—दक्षिणा दिक् (►14:21); परिहारः–तैलम्