2020-07-13

आषाढः-04-23,मीनः-रेवती🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-29🌌🌞◢◣शुचिः-04-23🪐🌞

  • Indian civil date: 1942-04-22, Islamic: 1441-11-22 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►18:09; कृष्ण-नवमी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — रेवती►11:11; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — सुकर्म►22:43; धृतिः►
  • २|🌛-🌞|करणम् — कौलवः►18:09; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:53-12:14🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—12:22; चन्द्रोदयः—00:23(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:53-07:28; साङ्गवः—09:04-10:39; मध्याह्नः—12:14-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:53-06:44; प्रातः-मु॰2—06:44-07:35; साङ्गवः-मु॰2—09:16-10:07; पूर्वाह्णः-मु॰2—11:49-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्णः-मु॰2—16:54-17:45; सायाह्णः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:23-05:08; मध्यरात्रिः—23:07-01:22

  • राहुकालः—07:28-09:04; यमघण्टः—10:39-12:14; गुलिककालः—13:50-15:25

  • शूलम्—प्राची दिक् (►09:16); परिहारः–दधि

उत्सवाः

  • एयर्कोऩ् कलिक्काम नायऩार् (२८) गुरुपूजै

एयर्कोऩ् कलिक्काम नायऩार् (२८) गुरुपूजै

Observed on Revatī nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details