2020-07-14

आषाढः-04-24,मेषः-अश्विनी🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-30🌌🌞◢◣शुचिः-04-24🪐🌞

  • Indian civil date: 1942-04-23, Islamic: 1441-11-23 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►20:24; कृष्ण-दशमी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — अश्विनी►14:04; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — धृतिः►23:32; शूलः►
  • २|🌛-🌞|करणम् — तैतिलः►07:18; गरः►20:24; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:53-12:14🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—13:10; चन्द्रोदयः—01:03(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:53-07:28; साङ्गवः—09:04-10:39; मध्याह्नः—12:14-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:53-06:44; प्रातः-मु॰2—06:44-07:35; साङ्गवः-मु॰2—09:16-10:07; पूर्वाह्णः-मु॰2—11:49-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्णः-मु॰2—16:54-17:45; सायाह्णः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:23-05:08; मध्यरात्रिः—23:07-01:22

  • राहुकालः—15:25-17:00; यमघण्टः—09:04-10:39; गुलिककालः—12:14-13:50

  • शूलम्—उदीची दिक् (►10:58); परिहारः–क्षीरम्

उत्सवाः

  • भौमाश्विनी-पुण्यकालः

भौमाश्विनी-पुण्यकालः

When Ashwini nakshatra falls on a Tuesday, it is a special puṇyakālaḥ. Do upāsanā of Lakshmi Narasimha. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details