2020-07-15

आषाढः-04-25,मेषः-अपभरणी🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-31🌌🌞◢◣शुचिः-04-25🪐🌞

  • Indian civil date: 1942-04-24, Islamic: 1441-11-24 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►22:20; कृष्ण-एकादशी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — अपभरणी►16:41; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — शूलः►24:05*; गण्डः►
  • २|🌛-🌞|करणम् — वणिजः►09:25; विष्टिः►22:20; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:53-12:14🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—13:59; चन्द्रोदयः—01:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:53-07:29; साङ्गवः—09:04-10:39; मध्याह्नः—12:14-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:53-06:44; प्रातः-मु॰2—06:44-07:35; साङ्गवः-मु॰2—09:17-10:07; पूर्वाह्णः-मु॰2—11:49-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्णः-मु॰2—16:54-17:45; सायाह्णः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:23-05:08; मध्यरात्रिः—23:07-01:22

  • राहुकालः—12:14-13:50; यमघण्टः—07:29-09:04; गुलिककालः—10:39-12:14

  • शूलम्—उदीची दिक् (►12:40); परिहारः–क्षीरम्

उत्सवाः

  • आङ्ग्रॆ-कान्होजी-जन्म #२९१, कृत्तिका-व्रतम्, कर्कट-सङ्क्रमण-पुण्यकालः

आङ्ग्रॆ-कान्होजी-जन्म #२९१

Observed on day 15 of July (gregorian) month. The event has been commemorated since it occurred in 1729 (gregorian era).
death anniversary of Maratha Navy Admiral Kanhoji Angre. During his undefeated reign, his navy controlled west coast, prevented entry of slave trade in India, fully succeeded in keeping British, Dutch, Portuguese at bay.

Details

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

कर्कट-सङ्क्रमण-पुण्यकालः

  • 22:22→10:22

Kaṭaka-Saṅkramaṇa Punyakala.

Details