2020-07-16

आषाढः-04-26,वृषभः-कृत्तिका🌛🌌◢◣कर्कटः-पुनर्वसुः-04-01🌌🌞◢◣शुचिः-04-26🪐🌞

  • Indian civil date: 1942-04-25, Islamic: 1441-11-25 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►23:45; कृष्ण-द्वादशी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — कृत्तिका►18:51; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — गण्डः►24:14*; वृद्धिः►
  • २|🌛-🌞|करणम् — बवः►11:06; बालवः►23:45; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:54-12:14🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—14:50; चन्द्रोदयः—02:32(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:54-07:29; साङ्गवः—09:04-10:39; मध्याह्नः—12:14-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:54-06:44; प्रातः-मु॰2—06:44-07:35; साङ्गवः-मु॰2—09:17-10:08; पूर्वाह्णः-मु॰2—11:49-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्णः-मु॰2—16:54-17:45; सायाह्णः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:23-05:08; मध्यरात्रिः—23:07-01:22

  • राहुकालः—13:50-15:25; यमघण्टः—05:54-07:29; गुलिककालः—09:04-10:39

  • शूलम्—दक्षिणा दिक् (►14:21); परिहारः–तैलम्

उत्सवाः

  • सर्वनदी-रजस्वला, सर्व-कामिका-एकादशी

सर्व-कामिका-एकादशी

The Krishna-paksha Ekadashi of āṣāḍha month is known as kāmikā-ekādaśī.

Details

सर्वनदी-रजस्वला

Observed on day 1 of Kaṭakaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Do not take bath in any river during these days.

Details