2020-07-17

आषाढः-04-27,वृषभः-रोहिणी🌛🌌◢◣कर्कटः-पुनर्वसुः-04-02🌌🌞◢◣शुचिः-04-27🪐🌞

  • Indian civil date: 1942-04-26, Islamic: 1441-11-26 Ḏū al-Qaʿdah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►24:33*; कृष्ण-त्रयोदशी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — रोहिणी►20:25; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — वृद्धिः►23:54; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►12:14; तैतिलः►24:33*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:54-12:15🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—15:43; चन्द्रोदयः—03:22(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:54-07:29; साङ्गवः—09:04-10:39; मध्याह्नः—12:15-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:54-06:45; प्रातः-मु॰2—06:45-07:35; साङ्गवः-मु॰2—09:17-10:08; पूर्वाह्णः-मु॰2—11:49-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्णः-मु॰2—16:54-17:44; सायाह्णः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:23-05:09; मध्यरात्रिः—23:07-01:23

  • राहुकालः—10:39-12:15; यमघण्टः—15:25-17:00; गुलिककालः—07:29-09:04

  • शूलम्—प्रतीची दिक् (►10:58); परिहारः–गुडम्

उत्सवाः

  • सर्वनदी-रजस्वला, हरिवासरः, पापनाशिनी-महाद्वादशी, आडि-वॆळ्ळिक्किऴमै

आडि-वॆळ्ळिक्किऴमै

Details

हरिवासरः

  • →06:01

पापनाशिनी-महाद्वादशी

Dvadashi tithi, combined with Rohini nakshatra.

Details

सर्वनदी-रजस्वला

Observed on day 2 of Kaṭakaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Do not take bath in any river during these days.

Details