2020-07-22

श्रावणः-05-02,कर्कटः-आश्रेषा🌛🌌◢◣कर्कटः-पुष्यः-04-07🌌🌞◢◣नभः-05-01🪐🌞

  • Indian civil date: 1942-04-31, Islamic: 1441-12-01 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►19:22; शुक्ल-तृतीया►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — आश्रेषा►19:13; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — सिद्धिः►14:51; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवः►08:26; कौलवः►19:22; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:15🌞️-18:34🌇
  • 🌛चन्द्रोदयः—07:10; चन्द्रास्तमयः—20:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:30; साङ्गवः—09:05-10:40; मध्याह्नः—12:15-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:34-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:36; साङ्गवः-मु॰2—09:18-10:08; पूर्वाह्णः-मु॰2—11:50-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्णः-मु॰2—16:53-17:44; सायाह्णः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:07-01:23

  • राहुकालः—12:15-13:50; यमघण्टः—07:30-09:05; गुलिककालः—10:40-12:15

  • शूलम्—उदीची दिक् (►12:40); परिहारः–क्षीरम्

उत्सवाः

  • मनोरथ-द्वितीया, सत्यनारायण-जयन्ती, व्यतीपात-श्राद्धम्, चन्द्र-दर्शनम्, विष्णुपदी-पुण्यकालः, शुचि-मासः/ग्रीष्मऋतुः

चन्द्र-दर्शनम्

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

मनोरथ-द्वितीया

Observed on Śukla-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). VasudevaPooja, ChandraArghya, Naktam

Details

सत्यनारायण-जयन्ती

Observed on Śukla-Dvitīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Satyanarayana Swami Jayanti is celebrated in Annavaram Satya Narayana Temple, Andhra Pradesh

Details

विष्णुपदी-पुण्यकालः

  • 07:42→20:30

Viṣṇupadī Punyakala.

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details

शुचि-मासः/ग्रीष्मऋतुः

  • →14:06