2020-07-25

श्रावणः-05-05,कन्या-उत्तरफल्गुनी🌛🌌◢◣कर्कटः-पुष्यः-04-10🌌🌞◢◣नभः-05-04🪐🌞

  • Indian civil date: 1942-05-03, Islamic: 1441-12-04 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►12:02; शुक्ल-षष्ठी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►14:16; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — शिवः►26:41*; सिद्धः►
  • २|🌛-🌞|करणम् — बालवः►12:02; कौलवः►22:46; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:15🌞️-18:34🌇
  • 🌛चन्द्रोदयः—10:01; चन्द्रास्तमयः—22:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:05-10:40; मध्याह्नः—12:15-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:18-10:09; पूर्वाह्णः-मु॰2—11:50-12:40; अपराह्णः-मु॰2—14:21-15:12; सायाह्णः-मु॰2—16:53-17:43; सायाह्णः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:07-01:23

  • राहुकालः—09:05-10:40; यमघण्टः—13:50-15:24; गुलिककालः—05:56-07:31

  • शूलम्—प्राची दिक् (►09:18); परिहारः–दधि

उत्सवाः

  • नाग-पञ्चमी, गरुड-पञ्चमी, कल्कि-जयन्ती, षष्ठी-व्रतम्

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details

गरुड-पञ्चमी

Observed on Śukla-Pañcamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

  • Day Garuda brought Amrutam for Nagas
  • Day Garuda and Takshaka fought and compromise was struck with Takshaka as garland in Garuda’s neck (peace treaty :)

Details

कल्कि-जयन्ती

Observed on Śukla-Ṣaṣṭhī tithi of Śrāvaṇaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha).

Details

नाग-पञ्चमी

Observed on Śukla-Pañcamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Naga Panchami; SarpaPooja (manasaDevi); Vishnu’s boon to AdiSesha that humans will worship on this day

अपसर्प सर्प भद्रं ते दूरं गच्छ महायशाः।
जनमेजयस्य यज्ञान्ते अस्तीकवचनं स्मरन्॥

Details