2020-07-28

श्रावणः-05-09,तुला-स्वाती🌛🌌◢◣कर्कटः-पुष्यः-04-13🌌🌞◢◣नभः-05-07🪐🌞

  • Indian civil date: 1942-05-06, Islamic: 1441-12-07 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►26:59*; शुक्ल-दशमी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — स्वाती►09:39; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — शुभः►18:02; शुक्लः►
  • २|🌛-🌞|करणम् — बालवः►15:57; कौलवः►26:59*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:15🌞️-18:33🌇
  • 🌛चन्द्रोदयः—12:53; चन्द्रास्तमयः—00:45(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:31; साङ्गवः—09:06-10:40; मध्याह्नः—12:15-13:49; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:18-10:09; पूर्वाह्णः-मु॰2—11:50-12:40; अपराह्णः-मु॰2—14:21-15:11; सायाह्णः-मु॰2—16:52-17:43; सायाह्णः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:07-01:23

  • राहुकालः—15:24-16:59; यमघण्टः—09:06-10:40; गुलिककालः—12:15-13:49

  • शूलम्—उदीची दिक् (►10:59); परिहारः–क्षीरम्

उत्सवाः

  • चुन्दरमूर्त्ति नायऩार् (६३) गुरुपूजै, कऴऱिऱ्ऱऱिवार्/चेरमाऩ् पॆरुमाळ् नायऩार् (३६) गुरुपूजै, कौमारी-पूजा

चुन्दरमूर्त्ति नायऩार् (६३) गुरुपूजै

Observed on Svātī nakshatra of Kaṭakaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

कौमारी-पूजा

Observed on Śukla-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कऴऱिऱ्ऱऱिवार्/चेरमाऩ् पॆरुमाळ् नायऩार् (३६) गुरुपूजै

Observed on Svātī nakshatra of Kaṭakaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details