2020-07-30

श्रावणः-05-11,वृश्चिकः-अनूराधा🌛🌌◢◣कर्कटः-पुष्यः-04-15🌌🌞◢◣नभः-05-09🪐🌞

  • Indian civil date: 1942-05-08, Islamic: 1441-12-09 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►23:50; शुक्ल-द्वादशी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — अनूराधा►07:38; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — ब्रह्म►13:12; इन्द्रः►
  • २|🌛-🌞|करणम् — वणिजः►12:31; विष्टिः►23:50; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:15🌞️-18:33🌇
  • 🌛चन्द्रोदयः—14:51; चन्द्रास्तमयः—02:33(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:40; मध्याह्नः—12:15-13:49; अपराह्णः—15:24-16:58; सायाह्नः—18:33-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:40; अपराह्णः-मु॰2—14:21-15:11; सायाह्णः-मु॰2—16:52-17:42; सायाह्णः-मु॰3—17:42-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:06-01:23

  • राहुकालः—13:49-15:24; यमघण्टः—05:57-07:32; गुलिककालः—09:06-10:40

  • शूलम्—दक्षिणा दिक् (►14:21); परिहारः–तैलम्

उत्सवाः

  • शम्भु-पट्टाभिषेकः #३४०, काञ्ची २९ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती आराधना #१४०३, कोट्पुलि नायऩार् (५५) गुरुपूजै, कलिय नायऩार् (४३) गुरुपूजै, सर्व-पवित्रोपान-एकादशी

काञ्ची २९ जगद्गुरु श्री-पूर्णबोधेन्द्र सरस्वती आराधना #१४०३

Observed on Śukla-Ekādaśī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3719 (kali era).
Son of Śrīpati, known as Kṛṣṇa before initiation, the great sage Pūrṇabodhendra, merged in Brahman on the Ekādaśi (eleventh) day of the bright fortnight of the month Śravaṇa in the year Ăśvara. His preceptorship was for seventeen years.

श्रीपतेस्तनयः कृष्णः पूर्णबोधो दिने हरेः।
ब्रह्मभूतो नभस्यच्छे संयमीश्वर ईश्वरे॥५८॥
—पुण्यश्लोकमञ्जरी

Details

कोट्पुलि नायऩार् (५५) गुरुपूजै

Observed on Jyeṣṭhā nakshatra of Kaṭakaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

कलिय नायऩार् (४३) गुरुपूजै

Observed on Jyeṣṭhā nakshatra of Kaṭakaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

सर्व-पवित्रोपान-एकादशी

The Shukla-paksha Ekadashi of śravaṇa month is known as pavitropāna-ekādaśī.

Details

शम्भु-पट्टाभिषेकः #३४०

Observed on day 30 of July (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1680 (gregorian era).
shrAvaNa s5 Sambhaji ascended the throne

Details