2020-07-31

श्रावणः-05-12,वृश्चिकः-ज्येष्ठा🌛🌌◢◣कर्कटः-पुष्यः-04-16🌌🌞◢◣नभः-05-10🪐🌞

  • Indian civil date: 1942-05-09, Islamic: 1441-12-10 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►22:42; शुक्ल-त्रयोदशी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►07:03; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — इन्द्रः►11:08; वैधृतिः►
  • २|🌛-🌞|करणम् — बवः►11:14; बालवः►22:42; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:15🌞️-18:32🌇
  • 🌛चन्द्रोदयः—15:50; चन्द्रास्तमयः—03:30(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:40; मध्याह्नः—12:15-13:49; अपराह्णः—15:23-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:40; अपराह्णः-मु॰2—14:21-15:11; सायाह्णः-मु॰2—16:52-17:42; सायाह्णः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:06-01:23

  • राहुकालः—10:40-12:15; यमघण्टः—15:23-16:58; गुलिककालः—07:32-09:06

  • शूलम्—प्रतीची दिक् (►10:59); परिहारः–गुडम्

उत्सवाः

  • वैधृति-श्राद्धम्, दामोदर-द्वादशी, दधि-व्रत-आरम्भः, शाकव्रत-समापनम्, हरिवासरः, आडि-वॆळ्ळिक्किऴमै, वरलक्ष्मी-व्रतम्

आडि-वॆळ्ळिक्किऴमै

Details

दामोदर-द्वादशी

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Perform Vishnu Pratima Danam, Sridhara Puja

Details

दधि-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

सङ्कर्षणारविन्दाक्ष करिष्येऽहं दधिव्रतम्।
द्वितीये मासि देवेश निर्विघ्नं कुरु मे प्रभो॥

Details

हरिवासरः

  • →05:31

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

वरलक्ष्मी-व्रतम्

Details

शाकव्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

वासुदेव नमस्तुभ्यं प्रथमे मासि मत्कृतम्।
शाकव्रतं मया तेन संतुष्टो भव माधव॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details