2020-08-02

श्रावणः-05-14,धनुः-पूर्वाषाढा🌛🌌◢◣कर्कटः-पुष्यः-04-18🌌🌞◢◣नभः-05-12🪐🌞

  • Indian civil date: 1942-05-11, Islamic: 1441-12-12 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►21:29; पौर्णमासी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►06:50; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►21:02; आश्रेषा►

  • 🌛+🌞योगः — विष्कम्भः►07:47; प्रीतिः►
  • २|🌛-🌞|करणम् — गरः►09:39; वणिजः►21:29; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:15🌞️-18:32🌇
  • 🌛चन्द्रोदयः—17:37; चन्द्रास्तमयः—05:23(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:06-10:40; मध्याह्नः—12:15-13:49; अपराह्णः—15:23-16:57; सायाह्नः—18:32-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:49-12:40; अपराह्णः-मु॰2—14:20-15:11; सायाह्णः-मु॰2—16:51-17:41; सायाह्णः-मु॰3—17:41-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:06-01:23

  • राहुकालः—16:57-18:32; यमघण्टः—12:15-13:49; गुलिककालः—15:23-16:57

  • शूलम्—प्रतीची दिक् (►10:59); परिहारः–गुडम्

उत्सवाः

  • आडिप्-पॆरुक्कु

आडिप्-पॆरुक्कु

Observed on day 18 of Kaṭakaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Offer naivedyam of citrAnnam

Details