2020-08-04

श्रावणः-05-16,मकरः-श्रवणः🌛🌌◢◣कर्कटः-आश्रेषा-04-20🌌🌞◢◣नभः-05-14🪐🌞

  • Indian civil date: 1942-05-13, Islamic: 1441-12-14 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►21:55; कृष्ण-द्वितीया►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — श्रवणः►08:08; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — सौभाग्यः►29:11*; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►09:38; कौलवः►21:55; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:14🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—06:17; चन्द्रोदयः—19:10

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:06-10:40; मध्याह्नः—12:14-13:49; अपराह्णः—15:23-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:49-12:40; अपराह्णः-मु॰2—14:20-15:10; सायाह्णः-मु॰2—16:50-17:41; सायाह्णः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:06-01:23

  • राहुकालः—15:23-16:57; यमघण्टः—09:06-10:40; गुलिककालः—12:14-13:49

  • शूलम्—उदीची दिक् (►10:59); परिहारः–क्षीरम्

उत्सवाः

  • पूर्र्णमासेष्टिः, स्थालीपाकः, ऋग्वेद-उपाकर्म, गायत्री-जपः

ऋग्वेद-उपाकर्म

Observed on Śravaṇaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/paraviddha).

Details

गायत्री-जपः

Perform 1008 Gayatri Japa.

Details

पूर्र्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details