2020-08-07

श्रावणः-05-19,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣कर्कटः-आश्रेषा-04-23🌌🌞◢◣नभः-05-17🪐🌞

  • Indian civil date: 1942-05-16, Islamic: 1441-12-17 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►26:06*; कृष्ण-पञ्चमी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►13:31; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — सुकर्म►29:51*; धृतिः►
  • २|🌛-🌞|करणम् — बवः►13:07; बालवः►26:06*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:14🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—08:44; चन्द्रोदयः—21:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:32; साङ्गवः—09:06-10:40; मध्याह्नः—12:14-13:48; अपराह्णः—15:22-16:56; सायाह्नः—18:30-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:49-12:39; अपराह्णः-मु॰2—14:19-15:09; सायाह्णः-मु॰2—16:49-17:40; सायाह्णः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:05-01:23

  • राहुकालः—10:40-12:14; यमघण्टः—15:22-16:56; गुलिककालः—07:32-09:06

  • शूलम्—प्रतीची दिक् (►10:59); परिहारः–गुडम्

उत्सवाः

  • बहुला-चतुर्थी, हेरम्ब-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, हेरम्ब-महागणपति महासङ्कटहर-चतुर्थी-व्रतम्, आडि-वॆळ्ळिक्किऴमै

आडि-वॆळ्ळिक्किऴमै

Details

बहुला-चतुर्थी

Observed on Kṛṣṇa-Caturthī tithi of Śrāvaṇaḥ (lunar) month (Sāyāhnaḥ/puurvaviddha).

Details

हेरम्ब-महागणपति महासङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as heramba-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details

हेरम्ब-महागणपति सङ्कटहर-चतुर्थी-व्रतम्