2020-08-08

श्रावणः-05-20,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣कर्कटः-आश्रेषा-04-24🌌🌞◢◣नभः-05-18🪐🌞

  • Indian civil date: 1942-05-17, Islamic: 1441-12-18 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►28:19*; कृष्ण-षष्ठी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►16:09; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — धृतिः►
  • २|🌛-🌞|करणम् — कौलवः►15:10; तैतिलः►28:19*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:14🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—09:30; चन्द्रोदयः—21:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:06-10:40; मध्याह्नः—12:14-13:48; अपराह्णः—15:22-16:55; सायाह्नः—18:29-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:49-12:39; अपराह्णः-मु॰2—14:19-15:09; सायाह्णः-मु॰2—16:49-17:39; सायाह्णः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:05-01:23

  • राहुकालः—09:06-10:40; यमघण्टः—13:48-15:22; गुलिककालः—05:59-07:33

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि

उत्सवाः

  • रक्षा-पञ्चमी

रक्षा-पञ्चमी

Observed on Kṛṣṇa-Pañcamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Naga (Manasa) Puja

Details