2020-08-10

श्रावणः-05-21,मेषः-अश्विनी🌛🌌◢◣कर्कटः-आश्रेषा-04-26🌌🌞◢◣नभः-05-20🪐🌞

  • Indian civil date: 1942-05-19, Islamic: 1441-12-20 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►06:43; कृष्ण-सप्तमी►
  • वासरः—सोमः
  • 🌌🌛नक्षत्रम् — अश्विनी►22:03; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — शूलः►07:37; गण्डः►
  • २|🌛-🌞|करणम् — वणिजः►06:43; विष्टिः►19:56; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:14🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—11:03; चन्द्रोदयः—22:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:06-10:40; मध्याह्नः—12:14-13:47; अपराह्णः—15:21-16:55; सायाह्नः—18:28-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:49-12:39; अपराह्णः-मु॰2—14:19-15:09; सायाह्णः-मु॰2—16:48-17:38; सायाह्णः-मु॰3—17:38-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:05-01:23

  • राहुकालः—07:33-09:06; यमघण्टः—10:40-12:14; गुलिककालः—13:47-15:21

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि