2020-08-12

श्रावणः-05-23,मेषः-कृत्तिका🌛🌌◢◣कर्कटः-आश्रेषा-04-28🌌🌞◢◣नभः-05-22🪐🌞

  • Indian civil date: 1942-05-21, Islamic: 1441-12-22 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►11:16; कृष्ण-नवमी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — कृत्तिका►27:24*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — वृद्धिः►09:20; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►11:16; तैतिलः►24:12*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:13🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—12:40; चन्द्रोदयः—00:24(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:06-10:40; मध्याह्नः—12:13-13:47; अपराह्णः—15:20-16:54; सायाह्नः—18:27-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:48-12:38; अपराह्णः-मु॰2—14:18-15:08; सायाह्णः-मु॰2—16:48-17:38; सायाह्णः-मु॰3—17:38-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:04-01:23

  • राहुकालः—12:13-13:47; यमघण्टः—07:33-09:06; गुलिककालः—10:40-12:13

  • शूलम्—उदीची दिक् (►12:38); परिहारः–क्षीरम्

उत्सवाः

  • मूर्त्ति नायऩार् (१५) गुरुपूजै, पुगऴ्च्चोऴ नायऩार् (३९) गुरुपूजै, आडिक्-किरुत्तिकै, कृत्तिका-व्रतम्, काञ्ची २४ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१४९४, श्रीकृष्णदेवराय-राज्याभिषेकः, बुधाष्टमी, नन्दोत्सवः, वरगूर् उऱियडि उत्सवम्

आडिक्-किरुत्तिकै

Observed on Kṛttikā nakshatra of Kaṭakaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Special puja for Subrahmanya Swami in temples.

Details

बुधाष्टमी

aṣṭamī tithi on a Wednesday is as sacred as a solar eclipse.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

काञ्ची २४ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१४९४

Observed on Kṛṣṇa-Navamī tithi of Śrāvaṇaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3628 (kali era).
Well-known as Śiva earlier, this Citsukhendra the governor (of the maṭh) remained in Koṅkaṇa; adorning the Preceptorship He was taking care of spiritual activities. He did not move a step from his place. This revered Preceptor ever victorious, the selfrestrained one, merged in the Supreme on the night in the month of Śravaṇa of the year Parābhava.

सच्चित्सुखाच्छिव इति प्रथितोऽयम् आदावादाय शासनम् अवर्तत कोङ्कणेषु।
आचार्य इत्यभिधया परमार्यरक्षाम् आधान्न तु क्वचिद् अगात् पदतः पदं सः॥५०॥
अपराभवोऽपि च पराभवे सितोऽप्यनभस्यपीह स नभस्यथासिते।
प्रशमी जगाम दशमीं च सन्नसौ नवमीदिनेऽभिनवम् ईश्वराद्वयम्॥५१॥
—पुण्यश्लोकमञ्जरी

Details

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

मूर्त्ति नायऩार् (१५) गुरुपूजै

Observed on Kṛttikā nakshatra of Kaṭakaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

नन्दोत्सवः

Details

पुगऴ्च्चोऴ नायऩार् (३९) गुरुपूजै

Observed on Kṛttikā nakshatra of Kaṭakaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

वरगूर् उऱियडि उत्सवम्

Details

श्रीकृष्णदेवराय-राज्याभिषेकः

Observed on Kṛṣṇa-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details