2020-08-15

श्रावणः-05-26,मिथुनम्-मृगशीर्षम्🌛🌌◢◣कर्कटः-आश्रेषा-04-31🌌🌞◢◣नभः-05-25🪐🌞

  • Indian civil date: 1942-05-24, Islamic: 1441-12-25 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►14:20; कृष्ण-द्वादशी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►06:33; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — हर्षणः►09:04; वज्रम्►
  • २|🌛-🌞|करणम् — बालवः►14:20; कौलवः►26:11*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:13🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—15:18; चन्द्रोदयः—02:59(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:33; साङ्गवः—09:06-10:39; मध्याह्नः—12:13-13:46; अपराह्णः—15:19-16:53; सायाह्नः—18:26-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:19-10:08; पूर्वाह्णः-मु॰2—11:48-12:38; अपराह्णः-मु॰2—14:17-15:07; सायाह्णः-मु॰2—16:46-17:36; सायाह्णः-मु॰3—17:36-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:03-01:22

  • राहुकालः—09:06-10:39; यमघण्टः—13:46-15:19; गुलिककालः—06:00-07:33

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि

उत्सवाः

  • सदाशिव-रावो जातः #२९०, कूऱ्ऱुव नायऩार् (३८) गुरुपूजै, सर्व-अजा-एकादशी, हरिवासरः, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 2म् नाळ्

हरिवासरः

  • →20:17

कूऱ्ऱुव नायऩार् (३८) गुरुपूजै

Observed on Ārdrā nakshatra of Kaṭakaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

सदाशिव-रावो जातः #२९०

Observed on day 15 of August (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1730 (gregorian era).
sadAshivrAv bhAu, who died fighting at 30 in pAnipaT, was born.

Details

सर्व-अजा-एकादशी

The Krishna-paksha Ekadashi of śravaṇa month is known as ajā-ekādaśī. Satya Harishchandra performed this to get back family and kingdom.

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 2म् नाळ्

Details