2020-08-16

श्रावणः-05-27,मिथुनम्-आर्द्रा🌛🌌◢◣कर्कटः-आश्रेषा-04-32🌌🌞◢◣नभः-05-26🪐🌞

  • Indian civil date: 1942-05-25, Islamic: 1441-12-26 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►13:51; कृष्ण-त्रयोदशी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — आर्द्रा►07:00; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►18:43; मघा►

  • 🌛+🌞योगः — वज्रम्►07:48; सिद्धिः►29:54*; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलः►13:51; गरः►25:18*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:13🌞️-18:25🌇
  • 🌛चन्द्रास्तमयः—16:12; चन्द्रोदयः—03:56(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:33; साङ्गवः—09:06-10:39; मध्याह्नः—12:13-13:46; अपराह्णः—15:19-16:52; सायाह्नः—18:25-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:19-10:08; पूर्वाह्णः-मु॰2—11:48-12:37; अपराह्णः-मु॰2—14:17-15:07; सायाह्णः-मु॰2—16:46-17:36; सायाह्णः-मु॰3—17:36-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:03-01:22

  • राहुकालः—16:52-18:25; यमघण्टः—12:13-13:46; गुलिककालः—15:19-16:52

  • शूलम्—प्रतीची दिक् (►10:58); परिहारः–गुडम्

उत्सवाः

  • रोहिणी-द्वादशी, प्रदोष-व्रतम्, सिंह-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि

प्रदोष-व्रतम्

Details

रोहिणी-द्वादशी

Observed on Kṛṣṇa-Dvādaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

सिंह-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

  • 12:19→01:07

Siṃha-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala. Perform danam of ghee, milk vessel, “ghee cow” and fruits.

घृतं च क्षीरकुम्भश्च घृतधेनु फलानि च।
श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिता॥

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि

Details