2020-08-18

श्रावणः-05-29,कर्कटः-आश्रेषा🌛🌌◢◣सिंहः-मघा-05-02🌌🌞◢◣नभः-05-28🪐🌞

  • Indian civil date: 1942-05-27, Islamic: 1441-12-28 Ḏū al-Ḥijjah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►10:40; अमावास्या►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — आश्रेषा►28:06*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — वरीयान्►24:30*; परिघः►
  • २|🌛-🌞|करणम् — शकुनिः►10:40; चतुष्पात्►21:29; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:12🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—17:56; चन्द्रोदयः—05:55(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:33; साङ्गवः—09:06-10:39; मध्याह्नः—12:12-13:45; अपराह्णः—15:18-16:51; सायाह्नः—18:24-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:18-10:08; पूर्वाह्णः-मु॰2—11:47-12:37; अपराह्णः-मु॰2—14:16-15:06; सायाह्णः-मु॰2—16:45-17:35; सायाह्णः-मु॰3—17:35-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—23:03-01:22

  • राहुकालः—15:18-16:51; यमघण्टः—09:06-10:39; गुलिककालः—12:12-13:45

  • शूलम्—उदीची दिक् (►10:58); परिहारः–क्षीरम्

उत्सवाः

  • दर्भ-सङ्ग्रहः, अघोर-चतुर्दशी, श्रावण-अमावास्या (अलभ्यम्–पुष्कला), कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यमतर्पणम्, पार्वणव्रतम् अमावास्यायाम्, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 5म् नाळ्

अघोर-चतुर्दशी

Observed on Kṛṣṇa-Caturdaśī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

दर्भ-सङ्ग्रहः

Observed on Amāvāsyā tithi of Siṃhaḥ (sidereal solar) month (Madhyāhnaḥ/puurvaviddha).

Details

कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यमतर्पणम्

kṛṣṇa chaturdaśī tithi on a Tuesday is very sacred. Perform tarpaṇam to Yama Dharamaraja.

Details

पार्वणव्रतम् अमावास्यायाम्

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 5म् नाळ्

Details

श्रावण-अमावास्या (अलभ्यम्–पुष्कला)

Details