2020-08-20

भाद्रपदः-06-02,सिंहः-पूर्वफल्गुनी🌛🌌◢◣सिंहः-मघा-05-04🌌🌞◢◣नभः-05-30🪐🌞

  • Indian civil date: 1942-05-29, Islamic: 1442-01-01 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►26:13*; शुक्ल-तृतीया►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►23:48; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — शिवः►17:37; सिद्धः►
  • २|🌛-🌞|करणम् — बालवः►15:47; कौलवः►26:13*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:12🌞️-18:23🌇
  • 🌛चन्द्रोदयः—06:53; चन्द्रास्तमयः—19:32

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:33; साङ्गवः—09:06-10:39; मध्याह्नः—12:12-13:45; अपराह्णः—15:17-16:50; सायाह्नः—18:23-19:50
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:18-10:08; पूर्वाह्णः-मु॰2—11:47-12:36; अपराह्णः-मु॰2—14:16-15:05; सायाह्णः-मु॰2—16:44-17:34; सायाह्णः-मु॰3—17:34-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—23:02-01:21

  • राहुकालः—13:45-15:17; यमघण्टः—06:00-07:33; गुलिककालः—09:06-10:39

  • शूलम्—दक्षिणा दिक् (►14:16); परिहारः–तैलम्

उत्सवाः

  • राक्षसभुवन-युद्धम् #३५७, अङ्गारक-जयन्ती, चन्द्र-दर्शनम्, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 7म् नाळ्—चिगप्पु चात्ति अलङ्कारम्

अङ्गारक-जयन्ती

Observed on Śukla-Dvitīyā tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

चन्द्र-दर्शनम्

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

राक्षसभुवन-युद्धम् #३५७

Observed on day 20 of August (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1663 (gregorian era).
While the peshvA was in a southern campaign, the Nizam (allied with Janoji Bhosale of nAgpur and Chatrapati rAmarAja of kolhApur) decided to attack, as planned by his divAn viTThala-sundara. For a change, raghunAtharAv joined mAdhavarAv. With a carrot and stick policy, jAnojI secretly returned to the peshva camp. Marathas started deserting the Nizam. mAdhavarAv had sped north and decimated the nizAm’s army on godAvarI banks.

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 7म् नाळ्—चिगप्पु चात्ति अलङ्कारम्

Details