2020-08-22

भाद्रपदः-06-04,कन्या-हस्तः🌛🌌◢◣सिंहः-मघा-05-06🌌🌞◢◣नभः-05-32🪐🌞

  • Indian civil date: 1942-05-31, Islamic: 1442-01-03 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►19:57; शुक्ल-पञ्चमी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — हस्तः►19:09; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — साध्यः►10:17; शुभः►
  • २|🌛-🌞|करणम् — वणिजः►09:29; विष्टिः►19:57; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:11🌞️-18:22🌇
  • 🌛चन्द्रोदयः—08:50; चन्द्रास्तमयः—21:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:33; साङ्गवः—09:06-10:38; मध्याह्नः—12:11-13:44; अपराह्णः—15:17-16:49; सायाह्नः—18:22-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:18-10:08; पूर्वाह्णः-मु॰2—11:46-12:36; अपराह्णः-मु॰2—14:15-15:04; सायाह्णः-मु॰2—16:43-17:33; सायाह्णः-मु॰3—17:33-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—23:01-01:21

  • राहुकालः—09:06-10:38; यमघण्टः—13:44-15:17; गुलिककालः—06:00-07:33

  • शूलम्—प्राची दिक् (►09:18); परिहारः–दधि

उत्सवाः

  • सामवेद-उपाकर्म, श्रीविनायक-चतुर्थी, षडशीति-पुण्यकालः, नभो-मासः, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 9म् नाळ्

षडशीति-पुण्यकालः

  • 21:14→21:14

Ṣaḍaśīti Punyakala.

Details

नभो-मासः

  • →21:14

सामवेद-उपाकर्म

Observed on Hastaḥ nakshatra of Siṃhaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 9म् नाळ्

Details

श्रीविनायक-चतुर्थी

Observed on Śukla-Caturthī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details