2020-08-23

भाद्रपदः-06-05,कन्या-चित्रा🌛🌌◢◣सिंहः-मघा-05-07🌌🌞◢◣नभस्यः-06-01🪐🌞

  • Indian civil date: 1942-06-01, Islamic: 1442-01-04 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►17:04; शुक्ल-षष्ठी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — चित्रा►17:04; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — शुभः►06:44; शुक्लः►27:25*; ब्रह्म►
  • २|🌛-🌞|करणम् — बवः►06:29; बालवः►17:04; कौलवः►27:45*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:11🌞️-18:21🌇
  • 🌛चन्द्रोदयः—09:48; चन्द्रास्तमयः—21:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:33; साङ्गवः—09:06-10:38; मध्याह्नः—12:11-13:44; अपराह्णः—15:16-16:49; सायाह्नः—18:21-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:18-10:07; पूर्वाह्णः-मु॰2—11:46-12:36; अपराह्णः-मु॰2—14:14-15:04; सायाह्णः-मु॰2—16:43-17:32; सायाह्णः-मु॰3—17:32-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—23:01-01:21

  • राहुकालः—16:49-18:21; यमघण्टः—12:11-13:44; गुलिककालः—15:16-16:49

  • शूलम्—प्रतीची दिक् (►10:57); परिहारः–गुडम्

उत्सवाः

  • ऋषि-पञ्चमी-व्रतम्, आवणि-ञायिऱ्ऱुक्किऴमै, तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 10म् नाळ्—तेर्

आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

ऋषि-पञ्चमी-व्रतम्

Observed on Śukla-Pañcamī tithi of Bhādrapadaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

तिरुच्चॆन्दूर् मुरुगऩ् आवणित् तिरुविऴा 10म् नाळ्—तेर्

Details