2020-08-28

भाद्रपदः-06-10,धनुः-मूला🌛🌌◢◣सिंहः-मघा-05-12🌌🌞◢◣नभस्यः-06-06🪐🌞

  • Indian civil date: 1942-06-06, Islamic: 1442-01-09 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►08:38; शुक्ल-एकादशी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — मूला►12:35; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►

  • 🌛+🌞योगः — प्रीतिः►15:59; आयुष्मान्►
  • २|🌛-🌞|करणम् — गरः►08:38; वणिजः►20:25; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:09🌞️-18:18🌇
  • 🌛चन्द्रोदयः—14:41; चन्द्रास्तमयः—02:21(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:33; साङ्गवः—09:05-10:37; मध्याह्नः—12:09-13:42; अपराह्णः—15:14-16:46; सायाह्नः—18:18-19:46
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:17-10:07; पूर्वाह्णः-मु॰2—11:45-12:34; अपराह्णः-मु॰2—14:12-15:02; सायाह्णः-मु॰2—16:40-17:29; सायाह्णः-मु॰3—17:29-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—22:59-01:20

  • राहुकालः—10:37-12:09; यमघण्टः—15:14-16:46; गुलिककालः—07:33-09:05

  • शूलम्—प्रतीची दिक् (►10:56); परिहारः–गुडम्

उत्सवाः

  • गजेन्द्र-मोक्षः, कुङ्गिलियक्कलय नायऩार् (१०) गुरुपूजै, पिट्टुक्कु मण् चुमन्द लीलै, वितस्तोत्सवः, दशावतार-व्रतम्

दशावतार-व्रतम्

Observed on Śukla-Daśamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

गजेन्द्र-मोक्षः

Observed on Mūlā nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

कुङ्गिलियक्कलय नायऩार् (१०) गुरुपूजै

Observed on Mūlā nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

पिट्टुक्कु मण् चुमन्द लीलै

Observed on Mūlā nakshatra of Siṃhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

वितस्तोत्सवः

Observed on Śukla-Daśamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). This is the day when the sacred river vitastā was born. 2. nīlamata purāṇam recommends taking bath in this sacred river (Jhelum, tributary of Sindhu) for 7 consecutive days starting from this day.

यानि तीर्थानि भारतवर्षे तानि तीर्थानि काश्मीरमण्डले।
यानि तीर्थानि काश्मीरमण्डले तानि तीर्थानि वितस्तायाम्॥

Details