2020-08-30

भाद्रपदः-06-12,मकरः-उत्तराषाढा🌛🌌◢◣सिंहः-मघा-05-14🌌🌞◢◣नभस्यः-06-08🪐🌞

  • Indian civil date: 1942-06-08, Islamic: 1442-01-11 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►08:21; शुक्ल-त्रयोदशी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►13:49; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►14:37; पूर्वफल्गुनी►

  • 🌛+🌞योगः — सौभाग्यः►13:53; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►08:21; कौलवः►20:32; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:09🌞️-18:17🌇
  • 🌛चन्द्रोदयः—16:22; चन्द्रास्तमयः—04:10(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:33; साङ्गवः—09:05-10:37; मध्याह्नः—12:09-13:41; अपराह्णः—15:13-16:45; सायाह्नः—18:17-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:17-10:06; पूर्वाह्णः-मु॰2—11:44-12:33; अपराह्णः-मु॰2—14:12-15:01; सायाह्णः-मु॰2—16:39-17:28; सायाह्णः-मु॰3—17:28-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—22:59-01:19

  • राहुकालः—16:45-18:17; यमघण्टः—12:09-13:41; गुलिककालः—15:13-16:45

  • शूलम्—प्रतीची दिक् (►10:55); परिहारः–गुडम्

उत्सवाः

  • भुवनेश्वरी-जयन्ती, अनन्त-द्वादशी, दधि-व्रत-समापनम्, प्रदोष-व्रतम्, आवणि-ञायिऱ्ऱुक्किऴमै

आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

अनन्त-द्वादशी

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Vanjuli (Cow giving lots of milk), dugdha (milk), Aviyoga, Ananta Dvadashi

Details

भुवनेश्वरी-जयन्ती

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Goddess Bhuvaneshwari is 4th of the Dasha Maha Vidyas.

उद्यदिनद्युतिमिन्दुकिरीटाम् तुङ्गकुचां नयनत्रययुक्तां
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकराम् प्रभजे भुवनेशीम्

Details

दधि-व्रत-समापनम्

Observed on Śukla-Dvādaśī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). On this day the DadhiVratam in Chaaturmaasyam is completed, hence perform danam of Dadhi (curd) to a Viprottama and recite the following shloka.

सङ्कर्षण नमस्तुभ्यं श्रवणे मत्कृतेन च।
दधिव्रतेन देवेश तुष्टो भव जनार्दन॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥

Details

प्रदोष-व्रतम्

Details