2020-09-02

भाद्रपदः-06-15,कुम्भः-शतभिषक्🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-17🌌🌞◢◣नभस्यः-06-11🪐🌞

  • Indian civil date: 1942-06-11, Islamic: 1442-01-14 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►10:52; कृष्ण-प्रथमा►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — शतभिषक्►18:31; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — सुकर्म►12:58; धृतिः►
  • २|🌛-🌞|करणम् — बवः►10:52; बालवः►23:36; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:08🌞️-18:15🌇
  • 🌛चन्द्रोदयः—18:27; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:33; साङ्गवः—09:04-10:36; मध्याह्नः—12:08-13:40; अपराह्णः—15:12-16:43; सायाह्नः—18:15-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:17-10:06; पूर्वाह्णः-मु॰2—11:43-12:32; अपराह्णः-मु॰2—14:10-14:59; सायाह्णः-मु॰2—16:37-17:26; सायाह्णः-मु॰3—17:26-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—22:57-01:19

  • राहुकालः—12:08-13:40; यमघण्टः—07:33-09:04; गुलिककालः—10:36-12:08

  • शूलम्—उदीची दिक् (►12:32); परिहारः–क्षीरम्

उत्सवाः

  • महालय-पक्ष-आरम्भः, पूर्र्णमासेष्टिः, स्थालीपाकः, उपाङ्ग-ललिता-गौरी-व्रतम्, उमा-महेश्वर-व्रतम्, दिक्पाल-पूजा, विश्वरूप-यात्रा, यतिचातुर्मास्यव्रत-समापनम्, पूर्णिमा-व्रतम्

दिक्पाल-पूजा

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Spend this day in Badarikashramam

Details

महालय-पक्ष-आरम्भः

Observed on Kṛṣṇa-Prathamā tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Details

पूर्र्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryodayaḥ/puurvaviddha). pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

उमा-महेश्वर-व्रतम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

  • References
    • VrataNirnayaKalpavalli
  • Edit config file
  • Tags: SpecialVratam CommonFestivals

उपाङ्ग-ललिता-गौरी-व्रतम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

विश्वरूप-यात्रा

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Shankaracharyas will resume their travel, after being stationed for Chaturmasya vratam for the last four pakshas.

Details

यतिचातुर्मास्यव्रत-समापनम्

Observed on Paurṇamāsī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

  • Edit config file
  • Tags: SpecialPeriodEnd VratamEnd CommonFestivals CommonFestivals