2020-09-03

भाद्रपदः-06-16,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-18🌌🌞◢◣नभस्यः-06-12🪐🌞

  • Indian civil date: 1942-06-12, Islamic: 1442-01-15 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►12:27; कृष्ण-द्वितीया►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►20:48; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — धृतिः►13:15; शूलः►
  • २|🌛-🌞|करणम् — कौलवः►12:27; तैतिलः►25:23*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:08🌞️-18:14🌇
  • 🌛चन्द्रास्तमयः—06:39; चन्द्रोदयः—19:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:33; साङ्गवः—09:04-10:36; मध्याह्नः—12:08-13:39; अपराह्णः—15:11-16:43; सायाह्नः—18:14-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:16-10:05; पूर्वाह्णः-मु॰2—11:43-12:32; अपराह्णः-मु॰2—14:10-14:59; सायाह्णः-मु॰2—16:37-17:25; सायाह्णः-मु॰3—17:25-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—22:57-01:18

  • राहुकालः—13:39-15:11; यमघण्टः—06:01-07:33; गुलिककालः—09:04-10:36

  • शूलम्—दक्षिणा दिक् (►14:10); परिहारः–तैलम्

उत्सवाः

  • अशून्यशयन-व्रतम्

अशून्यशयन-व्रतम्

Observed on Kṛṣṇa-Dvitīyā tithi of Bhādrapadaḥ (lunar) month (Chandrodayaḥ/puurvaviddha).

Details