2020-09-04

भाद्रपदः-06-17,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-19🌌🌞◢◣नभस्यः-06-13🪐🌞

  • Indian civil date: 1942-06-13, Islamic: 1442-01-16 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►14:24; कृष्ण-तृतीया►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►23:25; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — शूलः►13:47; गण्डः►
  • २|🌛-🌞|करणम् — गरः►14:24; वणिजः►27:29*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:07🌞️-18:14🌇
  • 🌛चन्द्रास्तमयः—07:25; चन्द्रोदयः—19:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:04-10:36; मध्याह्नः—12:07-13:39; अपराह्णः—15:10-16:42; सायाह्नः—18:14-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:39; साङ्गवः-मु॰2—09:16-10:05; पूर्वाह्णः-मु॰2—11:43-12:32; अपराह्णः-मु॰2—14:09-14:58; सायाह्णः-मु॰2—16:36-17:25; सायाह्णः-मु॰3—17:25-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—22:57-01:18

  • राहुकालः—10:36-12:07; यमघण्टः—15:10-16:42; गुलिककालः—07:32-09:04

  • शूलम्—प्रतीची दिक् (►10:54); परिहारः–गुडम्

उत्सवाः

  • काशी-विश्वेश्वर-मन्दिर-नाशः #३५१

काशी-विश्वेश्वर-मन्दिर-नाशः #३५१

Observed on day 4 of September (gregorian) month. The event has been commemorated since it occurred in 1669 (gregorian era).
Aurangzeb informed that Kashi Vishweshwar was pulled down. Maasiri-‘ Alamgiri, 88. Julian month August.

Details