2020-09-05

भाद्रपदः-06-18,मीनः-रेवती🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-20🌌🌞◢◣नभस्यः-06-14🪐🌞

  • Indian civil date: 1942-06-14, Islamic: 1442-01-17 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►16:39; कृष्ण-चतुर्थी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — रेवती►26:18*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — गण्डः►14:34; वृद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►16:39; बवः►29:52*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:07🌞️-18:13🌇
  • 🌛चन्द्रास्तमयः—08:11; चन्द्रोदयः—20:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:04-10:35; मध्याह्नः—12:07-13:38; अपराह्णः—15:10-16:42; सायाह्नः—18:13-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:38; साङ्गवः-मु॰2—09:16-10:05; पूर्वाह्णः-मु॰2—11:43-12:31; अपराह्णः-मु॰2—14:09-14:58; सायाह्णः-मु॰2—16:35-17:24; सायाह्णः-मु॰3—17:24-18:13
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:14; मध्यरात्रिः—22:56-01:18

  • राहुकालः—09:04-10:35; यमघण्टः—13:38-15:10; गुलिककालः—06:01-07:32

  • शूलम्—प्राची दिक् (►09:16); परिहारः–दधि

उत्सवाः

  • शिवराजेन दसग्रहणरोधः #३४३, गौरी-व्रतम्, कजरी-तृतीया, विघ्नराज-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

गौरी-व्रतम्

Observed on Kṛṣṇa-Tṛtīyā tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Undralla Taddi (Telugu)

Details

कजरी-तृतीया

Observed on Kṛṣṇa-Tṛtīyā tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

शिवराजेन दसग्रहणरोधः #३४३

Observed on day 5 of September (gregorian) month. Julian date was converted to Gregorian in this reckoning. The event has been commemorated since it occurred in 1677 (gregorian era).
Shivaji declared to the Dutch: ‘In the days of the Moorish [Muslim] government it was allowed for you to buy male slaves and female slaves here [the Karnatak), and to transport the same, without anyone preventing that. But now you may not, as long as I am master of these lands, buy male or female slaves, nor transport them. And in case you were to do the same, and would want to bring [slaves] aboard, my men will oppose that and prevent it in all ways, and also not allow that they may be brought back in your house; this you must observe and comply with.’

Details

विघ्नराज-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as vighnarāja-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details