2020-09-06

भाद्रपदः-06-19,मेषः-अश्विनी🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-21🌌🌞◢◣नभस्यः-06-15🪐🌞

  • Indian civil date: 1942-06-15, Islamic: 1442-01-18 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►19:07; कृष्ण-पञ्चमी►
  • वासरः—भानुः
  • 🌌🌛नक्षत्रम् — अश्विनी►29:21*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — वृद्धिः►15:31; ध्रुवः►
  • २|🌛-🌞|करणम् — बालवः►19:07; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:07🌞️-18:12🌇
  • 🌛चन्द्रास्तमयः—08:57; चन्द्रोदयः—20:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:04-10:35; मध्याह्नः—12:07-13:38; अपराह्णः—15:09-16:41; सायाह्नः—18:12-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:38; साङ्गवः-मु॰2—09:16-10:05; पूर्वाह्णः-मु॰2—11:42-12:31; अपराह्णः-मु॰2—14:09-14:57; सायाह्णः-मु॰2—16:35-17:24; सायाह्णः-मु॰3—17:24-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:14; मध्यरात्रिः—22:56-01:17

  • राहुकालः—16:41-18:12; यमघण्टः—12:07-13:38; गुलिककालः—15:09-16:41

  • शूलम्—प्रतीची दिक् (►10:53); परिहारः–गुडम्

उत्सवाः

  • दिक्पाल-पूजा, आवणि-ञायिऱ्ऱुक्किऴमै

आवणि-ञायिऱ्ऱुक्किऴमै

Do puja to Surya/Suryanamaskaram.

Details

दिक्पाल-पूजा

Observed on Kṛṣṇa-Caturthī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details