2020-09-08

भाद्रपदः-06-21,मेषः-अपभरणी🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-23🌌🌞◢◣नभस्यः-06-17🪐🌞

  • Indian civil date: 1942-06-17, Islamic: 1442-01-20 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►24:03*; कृष्ण-सप्तमी►
  • वासरः—मङ्गलः
  • 🌌🌛नक्षत्रम् — अपभरणी►08:23; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — व्याघातः►17:28; हर्षणः►
  • २|🌛-🌞|करणम् — गरः►10:52; वणिजः►24:03*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:06🌞️-18:11🌇
  • 🌛चन्द्रास्तमयः—10:33; चन्द्रोदयः—22:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:03-10:35; मध्याह्नः—12:06-13:37; अपराह्णः—15:08-16:40; सायाह्नः—18:11-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:50; प्रातः-मु॰2—06:50-07:38; साङ्गवः-मु॰2—09:16-10:04; पूर्वाह्णः-मु॰2—11:42-12:30; अपराह्णः-मु॰2—14:08-14:56; सायाह्णः-मु॰2—16:34-17:22; सायाह्णः-मु॰3—17:22-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:14; मध्यरात्रिः—22:55-01:17

  • राहुकालः—15:08-16:40; यमघण्टः—09:03-10:35; गुलिककालः—12:06-13:37

  • शूलम्—उदीची दिक् (►10:53); परिहारः–क्षीरम्

उत्सवाः

  • कृत्तिका-व्रतम्, चन्द्र-षष्ठी, कपिल-षष्ठी, काञ्ची ३३ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती २ आराधना #१३२९

चन्द्र-षष्ठी

Observed on Kṛṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Chandrodayaḥ/puurvaviddha).

Details

काञ्ची ३३ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती २ आराधना #१३२९

Observed on Kṛṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event has been commemorated since it occurred in 3793 (kali era).
This Saccidānandaghana with a firm control over senses, conversant with various languages—was a Telugu brahmin named Timmaṇṇa, son of Prauḍha Rāmaṇṇa became the Jagadguru from region on the banks of river Chandrabhāga. Renovating the huge dilapidated maṭha, He remained happily in Kāñci itself by devoting himself every day in the worship of Goddess Kāmākṣī. He, the benevolent great preceptor Saccidānandaghana having travelled upto Himalayas attained liberation on the eighth day of bright fortnight of the month Bhādrapada in the year Khara. He was also known as Bhāṣaparameṣṭi and his preceptorship was for twenty years.

नानाभाषाभिलापी प्रशमकुलधनः प्रौढरामण्णसूनुः
त्रैलिङ्गस्तिम्मणाख्यो भुवनगुरुरभूच्चन्द्रभागाप्रतीरात्।
काञ्च्यामेवाधिपीठं मठमपि विपुलं जीर्णमुद्धृत्य नित्यं
कामाक्ष्यर्चैकनिष्ठः सुखम् अवसदसौ सच्चिदानन्दसान्द्रः॥६४॥
खरे प्रौष्ठपदे षष्ठ्याम् अखरोऽधिमहालयम्।
स सच्चिदानन्दघनो महान् लयमगाद् गुरुः॥६५॥
—पुण्यश्लोकमञ्जरी

Details

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

कपिल-षष्ठी

Observed on Kṛṣṇa-Ṣaṣṭhī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

प्रभाकर नमस्तुभ्यं संसारान्मां समुद्धर।
भुक्तिमुक्तिप्रदो यस्मात् तस्माच्छान्तिं प्रयच्छ मे॥

Details