2020-09-09

भाद्रपदः-06-22,वृषभः-कृत्तिका🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-24🌌🌞◢◣नभस्यः-06-18🪐🌞

  • Indian civil date: 1942-06-18, Islamic: 1442-01-21 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►26:06*; कृष्ण-अष्टमी►
  • वासरः—बुधः
  • 🌌🌛नक्षत्रम् — कृत्तिका►11:12; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — हर्षणः►18:11; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►13:08; बवः►26:06*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:06🌞️-18:10🌇
  • 🌛चन्द्रास्तमयः—11:23; चन्द्रोदयः—23:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:03-10:34; मध्याह्नः—12:06-13:37; अपराह्णः—15:08-16:39; सायाह्नः—18:10-19:39
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:38; साङ्गवः-मु॰2—09:15-10:04; पूर्वाह्णः-मु॰2—11:41-12:30; अपराह्णः-मु॰2—14:07-14:56; सायाह्णः-मु॰2—16:33-17:22; सायाह्णः-मु॰3—17:22-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:14; मध्यरात्रिः—22:54-01:17

  • राहुकालः—12:06-13:37; यमघण्टः—07:32-09:03; गुलिककालः—10:34-12:06

  • शूलम्—उदीची दिक् (►12:30); परिहारः–क्षीरम्

उत्सवाः

  • श्री-जयन्ती, महालक्ष्मी-व्रत-समापनम्, शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी आराधना

महालक्ष्मी-व्रत-समापनम्

Observed on Kṛṣṇa-Saptamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

शृङ्गेरी ३५ जगद्गुरु श्री-अभिनव विद्यातीर्थ महास्वामी आराधना

Observed on Kṛṣṇa-Saptamī tithi of Bhādrapadaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

विवेकिनं महाप्राज्ञं धैर्यौदार्यक्षमानिधिम्।
सदाऽभिनवपूर्वं तं विद्यातीर्थगुरुं भजे॥

Details

श्री-जयन्ती

Observed on Rohiṇī nakshatra of Siṃhaḥ (sidereal solar) month (Niśīthaḥ/puurvaviddha).

Details