2020-09-10

भाद्रपदः-06-23,वृषभः-रोहिणी🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-25🌌🌞◢◣नभस्यः-06-19🪐🌞

  • Indian civil date: 1942-06-19, Islamic: 1442-01-22 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►27:35*; कृष्ण-नवमी►
  • वासरः—गुरुः
  • 🌌🌛नक्षत्रम् — रोहिणी►13:36; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — वज्रम्►18:31; सिद्धिः►
  • २|🌛-🌞|करणम् — बालवः►14:55; कौलवः►27:35*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:05🌞️-18:10🌇
  • 🌛चन्द्रास्तमयः—12:14; चन्द्रोदयः—23:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:03-10:34; मध्याह्नः—12:05-13:36; अपराह्णः—15:07-16:38; सायाह्नः—18:10-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:38; साङ्गवः-मु॰2—09:15-10:04; पूर्वाह्णः-मु॰2—11:41-12:29; अपराह्णः-मु॰2—14:07-14:55; सायाह्णः-मु॰2—16:32-17:21; सायाह्णः-मु॰3—17:21-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:14; मध्यरात्रिः—22:54-01:16

  • राहुकालः—13:36-15:07; यमघण्टः—06:01-07:32; गुलिककालः—09:03-10:34

  • शूलम्—दक्षिणा दिक् (►14:07); परिहारः–तैलम्

उत्सवाः

  • अशोकाष्टमी-व्रत-आरम्भः, जीमूतवाहन-पूजा, मध्याष्टमी

अशोकाष्टमी-व्रत-आरम्भः

Observed on Kṛṣṇa-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

  • References
    • Aamade Jyotishi
  • Edit config file
  • Tags: SpecialVratam VratamStart SpecialPeriodStart

जीमूतवाहन-पूजा

Observed on Kṛṣṇa-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Jeemuutavahana is an atma-tyagi vidyadhara Chakravarti. Saved Shankhachuda’s (Naaga) life by offering himself to Garuda. From that day Garuda stopped eating snakes.

Details

मध्याष्टमी

Observed on Kṛṣṇa-Aṣṭamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details