2020-09-11

भाद्रपदः-06-24,मिथुनम्-मृगशीर्षम्🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-26🌌🌞◢◣नभस्यः-06-20🪐🌞

  • Indian civil date: 1942-06-20, Islamic: 1442-01-23 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►28:20*; कृष्ण-दशमी►
  • वासरः—शुक्रः
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►15:22; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — सिद्धिः►18:19; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलः►16:03; गरः►28:20*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:05🌞️-18:09🌇
  • 🌛चन्द्रास्तमयः—13:07; चन्द्रोदयः—00:45(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:03-10:34; मध्याह्नः—12:05-13:36; अपराह्णः—15:07-16:38; सायाह्नः—18:09-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:38; साङ्गवः-मु॰2—09:15-10:04; पूर्वाह्णः-मु॰2—11:41-12:29; अपराह्णः-मु॰2—14:06-14:55; सायाह्णः-मु॰2—16:32-17:20; सायाह्णः-मु॰3—17:20-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:13; मध्यरात्रिः—22:54-01:16

  • राहुकालः—10:34-12:05; यमघण्टः—15:07-16:38; गुलिककालः—07:32-09:03

  • शूलम्—प्रतीची दिक् (►10:52); परिहारः–गुडम्

उत्सवाः

  • दुर्गा/गौरी-पूजा, सुमङ्गला-नवमी

दुर्गा/गौरी-पूजा

Observed on Kṛṣṇa-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

सुमङ्गला-नवमी

Observed on Kṛṣṇa-Navamī tithi of Bhādrapadaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). In honour of Sumangalas (in the family), by holding a feast for Suvasinis and Kanyas.

भर्तुरग्रे मृता नारी सहदाहेन वा मृता।
तस्याः स्थाने नियुञ्जीत विप्रैः सह सुवासिनीम्॥

Details