2020-09-12

भाद्रपदः-06-25,मिथुनम्-आर्द्रा🌛🌌◢◣सिंहः-पूर्वफल्गुनी-05-27🌌🌞◢◣नभस्यः-06-21🪐🌞

  • Indian civil date: 1942-06-21, Islamic: 1442-01-24 Al-Muḥarram
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►28:14*; कृष्ण-एकादशी►
  • वासरः—शनिः
  • 🌌🌛नक्षत्रम् — आर्द्रा►16:22; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►

  • 🌛+🌞योगः — व्यतीपातः►17:29; वरीयान्►
  • २|🌛-🌞|करणम् — वणिजः►16:23; विष्टिः►28:14*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:05🌞️-18:08🌇
  • 🌛चन्द्रास्तमयः—13:59; चन्द्रोदयः—01:41(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:32; साङ्गवः—09:03-10:34; मध्याह्नः—12:05-13:35; अपराह्णः—15:06-16:37; सायाह्नः—18:08-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:49; प्रातः-मु॰2—06:49-07:38; साङ्गवः-मु॰2—09:15-10:03; पूर्वाह्णः-मु॰2—11:40-12:29; अपराह्णः-मु॰2—14:06-14:54; सायाह्णः-मु॰2—16:31-17:20; सायाह्णः-मु॰3—17:20-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:13; मध्यरात्रिः—22:53-01:16

  • राहुकालः—09:03-10:34; यमघण्टः—13:35-15:06; गुलिककालः—06:01-07:32

  • शूलम्—प्राची दिक् (►09:15); परिहारः–दधि

उत्सवाः

  • व्यतीपात-श्राद्धम्

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details